सुबन्तावली ?अवगलित

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवगलितम् अवगलिते अवगलितानि
सम्बोधनम्अवगलित अवगलिते अवगलितानि
द्वितीयाअवगलितम् अवगलिते अवगलितानि
तृतीयाअवगलितेन अवगलिताभ्याम् अवगलितैः
चतुर्थीअवगलिताय अवगलिताभ्याम् अवगलितेभ्यः
पञ्चमीअवगलितात् अवगलिताभ्याम् अवगलितेभ्यः
षष्ठीअवगलितस्य अवगलितयोः अवगलितानाम्
सप्तमीअवगलिते अवगलितयोः अवगलितेषु

समास अवगलित

अव्यय ॰अवगलितम् ॰अवगलितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria