Declension table of avagāhana

Deva

NeuterSingularDualPlural
Nominativeavagāhanam avagāhane avagāhanāni
Vocativeavagāhana avagāhane avagāhanāni
Accusativeavagāhanam avagāhane avagāhanāni
Instrumentalavagāhanena avagāhanābhyām avagāhanaiḥ
Dativeavagāhanāya avagāhanābhyām avagāhanebhyaḥ
Ablativeavagāhanāt avagāhanābhyām avagāhanebhyaḥ
Genitiveavagāhanasya avagāhanayoḥ avagāhanānām
Locativeavagāhane avagāhanayoḥ avagāhaneṣu

Compound avagāhana -

Adverb -avagāhanam -avagāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria