Declension table of avagāha

Deva

MasculineSingularDualPlural
Nominativeavagāhaḥ avagāhau avagāhāḥ
Vocativeavagāha avagāhau avagāhāḥ
Accusativeavagāham avagāhau avagāhān
Instrumentalavagāhena avagāhābhyām avagāhaiḥ avagāhebhiḥ
Dativeavagāhāya avagāhābhyām avagāhebhyaḥ
Ablativeavagāhāt avagāhābhyām avagāhebhyaḥ
Genitiveavagāhasya avagāhayoḥ avagāhānām
Locativeavagāhe avagāhayoḥ avagāheṣu

Compound avagāha -

Adverb -avagāham -avagāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria