सुबन्तावली ?अवगाढवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवगाढवत् अवगाढवन्ती अवगाढवती अवगाढवन्ति
सम्बोधनम्अवगाढवत् अवगाढवन्ती अवगाढवती अवगाढवन्ति
द्वितीयाअवगाढवत् अवगाढवन्ती अवगाढवती अवगाढवन्ति
तृतीयाअवगाढवता अवगाढवद्भ्याम् अवगाढवद्भिः
चतुर्थीअवगाढवते अवगाढवद्भ्याम् अवगाढवद्भ्यः
पञ्चमीअवगाढवतः अवगाढवद्भ्याम् अवगाढवद्भ्यः
षष्ठीअवगाढवतः अवगाढवतोः अवगाढवताम्
सप्तमीअवगाढवति अवगाढवतोः अवगाढवत्सु

अव्यय ॰अवगाढवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria