सुबन्तावली ?अवगाढवत्

Roma

पुमान्एकद्विबहु
प्रथमाअवगाढवान् अवगाढवन्तौ अवगाढवन्तः
सम्बोधनम्अवगाढवन् अवगाढवन्तौ अवगाढवन्तः
द्वितीयाअवगाढवन्तम् अवगाढवन्तौ अवगाढवतः
तृतीयाअवगाढवता अवगाढवद्भ्याम् अवगाढवद्भिः
चतुर्थीअवगाढवते अवगाढवद्भ्याम् अवगाढवद्भ्यः
पञ्चमीअवगाढवतः अवगाढवद्भ्याम् अवगाढवद्भ्यः
षष्ठीअवगाढवतः अवगाढवतोः अवगाढवताम्
सप्तमीअवगाढवति अवगाढवतोः अवगाढवत्सु

समास अवगाढवत्

अव्यय ॰अवगाढवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria