Declension table of ?avagaṇitā

Deva

FeminineSingularDualPlural
Nominativeavagaṇitā avagaṇite avagaṇitāḥ
Vocativeavagaṇite avagaṇite avagaṇitāḥ
Accusativeavagaṇitām avagaṇite avagaṇitāḥ
Instrumentalavagaṇitayā avagaṇitābhyām avagaṇitābhiḥ
Dativeavagaṇitāyai avagaṇitābhyām avagaṇitābhyaḥ
Ablativeavagaṇitāyāḥ avagaṇitābhyām avagaṇitābhyaḥ
Genitiveavagaṇitāyāḥ avagaṇitayoḥ avagaṇitānām
Locativeavagaṇitāyām avagaṇitayoḥ avagaṇitāsu

Adverb -avagaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria