Declension table of ?avagaṇā

Deva

FeminineSingularDualPlural
Nominativeavagaṇā avagaṇe avagaṇāḥ
Vocativeavagaṇe avagaṇe avagaṇāḥ
Accusativeavagaṇām avagaṇe avagaṇāḥ
Instrumentalavagaṇayā avagaṇābhyām avagaṇābhiḥ
Dativeavagaṇāyai avagaṇābhyām avagaṇābhyaḥ
Ablativeavagaṇāyāḥ avagaṇābhyām avagaṇābhyaḥ
Genitiveavagaṇāyāḥ avagaṇayoḥ avagaṇānām
Locativeavagaṇāyām avagaṇayoḥ avagaṇāsu

Adverb -avagaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria