Declension table of avagaṇa

Deva

MasculineSingularDualPlural
Nominativeavagaṇaḥ avagaṇau avagaṇāḥ
Vocativeavagaṇa avagaṇau avagaṇāḥ
Accusativeavagaṇam avagaṇau avagaṇān
Instrumentalavagaṇena avagaṇābhyām avagaṇaiḥ avagaṇebhiḥ
Dativeavagaṇāya avagaṇābhyām avagaṇebhyaḥ
Ablativeavagaṇāt avagaṇābhyām avagaṇebhyaḥ
Genitiveavagaṇasya avagaṇayoḥ avagaṇānām
Locativeavagaṇe avagaṇayoḥ avagaṇeṣu

Compound avagaṇa -

Adverb -avagaṇam -avagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria