सुबन्तावली ?अवद्योतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवद्योतकम् अवद्योतके अवद्योतकानि
सम्बोधनम्अवद्योतक अवद्योतके अवद्योतकानि
द्वितीयाअवद्योतकम् अवद्योतके अवद्योतकानि
तृतीयाअवद्योतकेन अवद्योतकाभ्याम् अवद्योतकैः
चतुर्थीअवद्योतकाय अवद्योतकाभ्याम् अवद्योतकेभ्यः
पञ्चमीअवद्योतकात् अवद्योतकाभ्याम् अवद्योतकेभ्यः
षष्ठीअवद्योतकस्य अवद्योतकयोः अवद्योतकानाम्
सप्तमीअवद्योतके अवद्योतकयोः अवद्योतकेषु

समास अवद्योतक

अव्यय ॰अवद्योतकम् ॰अवद्योतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria