सुबन्तावली ?अवदीढवती

Roma

स्त्रीएकद्विबहु
प्रथमाअवदीढवती अवदीढवत्यौ अवदीढवत्यः
सम्बोधनम्अवदीढवति अवदीढवत्यौ अवदीढवत्यः
द्वितीयाअवदीढवतीम् अवदीढवत्यौ अवदीढवतीः
तृतीयाअवदीढवत्या अवदीढवतीभ्याम् अवदीढवतीभिः
चतुर्थीअवदीढवत्यै अवदीढवतीभ्याम् अवदीढवतीभ्यः
पञ्चमीअवदीढवत्याः अवदीढवतीभ्याम् अवदीढवतीभ्यः
षष्ठीअवदीढवत्याः अवदीढवत्योः अवदीढवतीनाम्
सप्तमीअवदीढवत्याम् अवदीढवत्योः अवदीढवतीषु

समास अवदीढवति अवदीढवती

अव्यय ॰अवदीढवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria