सुबन्तावली ?अवदीढवत्

Roma

पुमान्एकद्विबहु
प्रथमाअवदीढवान् अवदीढवन्तौ अवदीढवन्तः
सम्बोधनम्अवदीढवन् अवदीढवन्तौ अवदीढवन्तः
द्वितीयाअवदीढवन्तम् अवदीढवन्तौ अवदीढवतः
तृतीयाअवदीढवता अवदीढवद्भ्याम् अवदीढवद्भिः
चतुर्थीअवदीढवते अवदीढवद्भ्याम् अवदीढवद्भ्यः
पञ्चमीअवदीढवतः अवदीढवद्भ्याम् अवदीढवद्भ्यः
षष्ठीअवदीढवतः अवदीढवतोः अवदीढवताम्
सप्तमीअवदीढवति अवदीढवतोः अवदीढवत्सु

समास अवदीढवत्

अव्यय ॰अवदीढवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria