Declension table of avadhya

Deva

NeuterSingularDualPlural
Nominativeavadhyam avadhye avadhyāni
Vocativeavadhya avadhye avadhyāni
Accusativeavadhyam avadhye avadhyāni
Instrumentalavadhyena avadhyābhyām avadhyaiḥ
Dativeavadhyāya avadhyābhyām avadhyebhyaḥ
Ablativeavadhyāt avadhyābhyām avadhyebhyaḥ
Genitiveavadhyasya avadhyayoḥ avadhyānām
Locativeavadhye avadhyayoḥ avadhyeṣu

Compound avadhya -

Adverb -avadhyam -avadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria