Declension table of avadhūtagītā

Deva

FeminineSingularDualPlural
Nominativeavadhūtagītā avadhūtagīte avadhūtagītāḥ
Vocativeavadhūtagīte avadhūtagīte avadhūtagītāḥ
Accusativeavadhūtagītām avadhūtagīte avadhūtagītāḥ
Instrumentalavadhūtagītayā avadhūtagītābhyām avadhūtagītābhiḥ
Dativeavadhūtagītāyai avadhūtagītābhyām avadhūtagītābhyaḥ
Ablativeavadhūtagītāyāḥ avadhūtagītābhyām avadhūtagītābhyaḥ
Genitiveavadhūtagītāyāḥ avadhūtagītayoḥ avadhūtagītānām
Locativeavadhūtagītāyām avadhūtagītayoḥ avadhūtagītāsu

Adverb -avadhūtagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria