Declension table of ?avadhūtā

Deva

FeminineSingularDualPlural
Nominativeavadhūtā avadhūte avadhūtāḥ
Vocativeavadhūte avadhūte avadhūtāḥ
Accusativeavadhūtām avadhūte avadhūtāḥ
Instrumentalavadhūtayā avadhūtābhyām avadhūtābhiḥ
Dativeavadhūtāyai avadhūtābhyām avadhūtābhyaḥ
Ablativeavadhūtāyāḥ avadhūtābhyām avadhūtābhyaḥ
Genitiveavadhūtāyāḥ avadhūtayoḥ avadhūtānām
Locativeavadhūtāyām avadhūtayoḥ avadhūtāsu

Adverb -avadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria