Declension table of ?avadhīritā

Deva

FeminineSingularDualPlural
Nominativeavadhīritā avadhīrite avadhīritāḥ
Vocativeavadhīrite avadhīrite avadhīritāḥ
Accusativeavadhīritām avadhīrite avadhīritāḥ
Instrumentalavadhīritayā avadhīritābhyām avadhīritābhiḥ
Dativeavadhīritāyai avadhīritābhyām avadhīritābhyaḥ
Ablativeavadhīritāyāḥ avadhīritābhyām avadhīritābhyaḥ
Genitiveavadhīritāyāḥ avadhīritayoḥ avadhīritānām
Locativeavadhīritāyām avadhīritayoḥ avadhīritāsu

Adverb -avadhīritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria