Declension table of avadhīraṇa

Deva

NeuterSingularDualPlural
Nominativeavadhīraṇam avadhīraṇe avadhīraṇāni
Vocativeavadhīraṇa avadhīraṇe avadhīraṇāni
Accusativeavadhīraṇam avadhīraṇe avadhīraṇāni
Instrumentalavadhīraṇena avadhīraṇābhyām avadhīraṇaiḥ
Dativeavadhīraṇāya avadhīraṇābhyām avadhīraṇebhyaḥ
Ablativeavadhīraṇāt avadhīraṇābhyām avadhīraṇebhyaḥ
Genitiveavadhīraṇasya avadhīraṇayoḥ avadhīraṇānām
Locativeavadhīraṇe avadhīraṇayoḥ avadhīraṇeṣu

Compound avadhīraṇa -

Adverb -avadhīraṇam -avadhīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria