Declension table of avadhīraṇa

Deva

MasculineSingularDualPlural
Nominativeavadhīraṇaḥ avadhīraṇau avadhīraṇāḥ
Vocativeavadhīraṇa avadhīraṇau avadhīraṇāḥ
Accusativeavadhīraṇam avadhīraṇau avadhīraṇān
Instrumentalavadhīraṇena avadhīraṇābhyām avadhīraṇaiḥ avadhīraṇebhiḥ
Dativeavadhīraṇāya avadhīraṇābhyām avadhīraṇebhyaḥ
Ablativeavadhīraṇāt avadhīraṇābhyām avadhīraṇebhyaḥ
Genitiveavadhīraṇasya avadhīraṇayoḥ avadhīraṇānām
Locativeavadhīraṇe avadhīraṇayoḥ avadhīraṇeṣu

Compound avadhīraṇa -

Adverb -avadhīraṇam -avadhīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria