Declension table of avadhāraṇapūrvapada

Deva

NeuterSingularDualPlural
Nominativeavadhāraṇapūrvapadam avadhāraṇapūrvapade avadhāraṇapūrvapadāni
Vocativeavadhāraṇapūrvapada avadhāraṇapūrvapade avadhāraṇapūrvapadāni
Accusativeavadhāraṇapūrvapadam avadhāraṇapūrvapade avadhāraṇapūrvapadāni
Instrumentalavadhāraṇapūrvapadena avadhāraṇapūrvapadābhyām avadhāraṇapūrvapadaiḥ
Dativeavadhāraṇapūrvapadāya avadhāraṇapūrvapadābhyām avadhāraṇapūrvapadebhyaḥ
Ablativeavadhāraṇapūrvapadāt avadhāraṇapūrvapadābhyām avadhāraṇapūrvapadebhyaḥ
Genitiveavadhāraṇapūrvapadasya avadhāraṇapūrvapadayoḥ avadhāraṇapūrvapadānām
Locativeavadhāraṇapūrvapade avadhāraṇapūrvapadayoḥ avadhāraṇapūrvapadeṣu

Compound avadhāraṇapūrvapada -

Adverb -avadhāraṇapūrvapadam -avadhāraṇapūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria