Declension table of ?avadhāninī

Deva

FeminineSingularDualPlural
Nominativeavadhāninī avadhāninyau avadhāninyaḥ
Vocativeavadhānini avadhāninyau avadhāninyaḥ
Accusativeavadhāninīm avadhāninyau avadhāninīḥ
Instrumentalavadhāninyā avadhāninībhyām avadhāninībhiḥ
Dativeavadhāninyai avadhāninībhyām avadhāninībhyaḥ
Ablativeavadhāninyāḥ avadhāninībhyām avadhāninībhyaḥ
Genitiveavadhāninyāḥ avadhāninyoḥ avadhāninīnām
Locativeavadhāninyām avadhāninyoḥ avadhāninīṣu

Compound avadhānini - avadhāninī -

Adverb -avadhānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria