Declension table of avadhānakalā

Deva

FeminineSingularDualPlural
Nominativeavadhānakalā avadhānakale avadhānakalāḥ
Vocativeavadhānakale avadhānakale avadhānakalāḥ
Accusativeavadhānakalām avadhānakale avadhānakalāḥ
Instrumentalavadhānakalayā avadhānakalābhyām avadhānakalābhiḥ
Dativeavadhānakalāyai avadhānakalābhyām avadhānakalābhyaḥ
Ablativeavadhānakalāyāḥ avadhānakalābhyām avadhānakalābhyaḥ
Genitiveavadhānakalāyāḥ avadhānakalayoḥ avadhānakalānām
Locativeavadhānakalāyām avadhānakalayoḥ avadhānakalāsu

Adverb -avadhānakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria