सुबन्तावली ?अवदलिता

Roma

स्त्रीएकद्विबहु
प्रथमाअवदलिता अवदलिते अवदलिताः
सम्बोधनम्अवदलिते अवदलिते अवदलिताः
द्वितीयाअवदलिताम् अवदलिते अवदलिताः
तृतीयाअवदलितया अवदलिताभ्याम् अवदलिताभिः
चतुर्थीअवदलितायै अवदलिताभ्याम् अवदलिताभ्यः
पञ्चमीअवदलितायाः अवदलिताभ्याम् अवदलिताभ्यः
षष्ठीअवदलितायाः अवदलितयोः अवदलितानाम्
सप्तमीअवदलितायाम् अवदलितयोः अवदलितासु

अव्यय ॰अवदलितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria