सुबन्तावली ?अवदातवसना

Roma

स्त्रीएकद्विबहु
प्रथमाअवदातवसना अवदातवसने अवदातवसनाः
सम्बोधनम्अवदातवसने अवदातवसने अवदातवसनाः
द्वितीयाअवदातवसनाम् अवदातवसने अवदातवसनाः
तृतीयाअवदातवसनया अवदातवसनाभ्याम् अवदातवसनाभिः
चतुर्थीअवदातवसनायै अवदातवसनाभ्याम् अवदातवसनाभ्यः
पञ्चमीअवदातवसनायाः अवदातवसनाभ्याम् अवदातवसनाभ्यः
षष्ठीअवदातवसनायाः अवदातवसनयोः अवदातवसनानाम्
सप्तमीअवदातवसनायाम् अवदातवसनयोः अवदातवसनासु

अव्यय ॰अवदातवसनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria