सुबन्तावली ?अवदातवसन

Roma

पुमान्एकद्विबहु
प्रथमाअवदातवसनः अवदातवसनौ अवदातवसनाः
सम्बोधनम्अवदातवसन अवदातवसनौ अवदातवसनाः
द्वितीयाअवदातवसनम् अवदातवसनौ अवदातवसनान्
तृतीयाअवदातवसनेन अवदातवसनाभ्याम् अवदातवसनैः अवदातवसनेभिः
चतुर्थीअवदातवसनाय अवदातवसनाभ्याम् अवदातवसनेभ्यः
पञ्चमीअवदातवसनात् अवदातवसनाभ्याम् अवदातवसनेभ्यः
षष्ठीअवदातवसनस्य अवदातवसनयोः अवदातवसनानाम्
सप्तमीअवदातवसने अवदातवसनयोः अवदातवसनेषु

समास अवदातवसन

अव्यय ॰अवदातवसनम् ॰अवदातवसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria