Declension table of ?avadātā

Deva

FeminineSingularDualPlural
Nominativeavadātā avadāte avadātāḥ
Vocativeavadāte avadāte avadātāḥ
Accusativeavadātām avadāte avadātāḥ
Instrumentalavadātayā avadātābhyām avadātābhiḥ
Dativeavadātāyai avadātābhyām avadātābhyaḥ
Ablativeavadātāyāḥ avadātābhyām avadātābhyaḥ
Genitiveavadātāyāḥ avadātayoḥ avadātānām
Locativeavadātāyām avadātayoḥ avadātāsu

Adverb -avadātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria