Declension table of avadāta

Deva

MasculineSingularDualPlural
Nominativeavadātaḥ avadātau avadātāḥ
Vocativeavadāta avadātau avadātāḥ
Accusativeavadātam avadātau avadātān
Instrumentalavadātena avadātābhyām avadātaiḥ avadātebhiḥ
Dativeavadātāya avadātābhyām avadātebhyaḥ
Ablativeavadātāt avadātābhyām avadātebhyaḥ
Genitiveavadātasya avadātayoḥ avadātānām
Locativeavadāte avadātayoḥ avadāteṣu

Compound avadāta -

Adverb -avadātam -avadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria