सुबन्तावली ?अवदान्य

Roma

पुमान्एकद्विबहु
प्रथमाअवदान्यः अवदान्यौ अवदान्याः
सम्बोधनम्अवदान्य अवदान्यौ अवदान्याः
द्वितीयाअवदान्यम् अवदान्यौ अवदान्यान्
तृतीयाअवदान्येन अवदान्याभ्याम् अवदान्यैः अवदान्येभिः
चतुर्थीअवदान्याय अवदान्याभ्याम् अवदान्येभ्यः
पञ्चमीअवदान्यात् अवदान्याभ्याम् अवदान्येभ्यः
षष्ठीअवदान्यस्य अवदान्ययोः अवदान्यानाम्
सप्तमीअवदान्ये अवदान्ययोः अवदान्येषु

समास अवदान्य

अव्यय ॰अवदान्यम् ॰अवदान्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria