Declension table of avadānaśataka

Deva

NeuterSingularDualPlural
Nominativeavadānaśatakam avadānaśatake avadānaśatakāni
Vocativeavadānaśataka avadānaśatake avadānaśatakāni
Accusativeavadānaśatakam avadānaśatake avadānaśatakāni
Instrumentalavadānaśatakena avadānaśatakābhyām avadānaśatakaiḥ
Dativeavadānaśatakāya avadānaśatakābhyām avadānaśatakebhyaḥ
Ablativeavadānaśatakāt avadānaśatakābhyām avadānaśatakebhyaḥ
Genitiveavadānaśatakasya avadānaśatakayoḥ avadānaśatakānām
Locativeavadānaśatake avadānaśatakayoḥ avadānaśatakeṣu

Compound avadānaśataka -

Adverb -avadānaśatakam -avadānaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria