Declension table of avadāna_2

Deva

NeuterSingularDualPlural
Nominativeavadānam avadāne avadānāni
Vocativeavadāna avadāne avadānāni
Accusativeavadānam avadāne avadānāni
Instrumentalavadānena avadānābhyām avadānaiḥ
Dativeavadānāya avadānābhyām avadānebhyaḥ
Ablativeavadānāt avadānābhyām avadānebhyaḥ
Genitiveavadānasya avadānayoḥ avadānānām
Locativeavadāne avadānayoḥ avadāneṣu

Compound avadāna -

Adverb -avadānam -avadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria