सुबन्तावली ?अवचूर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवचूर्णनम् अवचूर्णने अवचूर्णनानि
सम्बोधनम्अवचूर्णन अवचूर्णने अवचूर्णनानि
द्वितीयाअवचूर्णनम् अवचूर्णने अवचूर्णनानि
तृतीयाअवचूर्णनेन अवचूर्णनाभ्याम् अवचूर्णनैः
चतुर्थीअवचूर्णनाय अवचूर्णनाभ्याम् अवचूर्णनेभ्यः
पञ्चमीअवचूर्णनात् अवचूर्णनाभ्याम् अवचूर्णनेभ्यः
षष्ठीअवचूर्णनस्य अवचूर्णनयोः अवचूर्णनानाम्
सप्तमीअवचूर्णने अवचूर्णनयोः अवचूर्णनेषु

समास अवचूर्णन

अव्यय ॰अवचूर्णनम् ॰अवचूर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria