सुबन्तावली ?अवचीरविचीरका

Roma

स्त्रीएकद्विबहु
प्रथमाअवचीरविचीरका अवचीरविचीरके अवचीरविचीरकाः
सम्बोधनम्अवचीरविचीरके अवचीरविचीरके अवचीरविचीरकाः
द्वितीयाअवचीरविचीरकाम् अवचीरविचीरके अवचीरविचीरकाः
तृतीयाअवचीरविचीरकया अवचीरविचीरकाभ्याम् अवचीरविचीरकाभिः
चतुर्थीअवचीरविचीरकायै अवचीरविचीरकाभ्याम् अवचीरविचीरकाभ्यः
पञ्चमीअवचीरविचीरकायाः अवचीरविचीरकाभ्याम् अवचीरविचीरकाभ्यः
षष्ठीअवचीरविचीरकायाः अवचीरविचीरकयोः अवचीरविचीरकाणाम्
सप्तमीअवचीरविचीरकायाम् अवचीरविचीरकयोः अवचीरविचीरकासु

अव्यय ॰अवचीरविचीरकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria