सुबन्तावली ?अवचीरविचीरक

Roma

पुमान्एकद्विबहु
प्रथमाअवचीरविचीरकः अवचीरविचीरकौ अवचीरविचीरकाः
सम्बोधनम्अवचीरविचीरक अवचीरविचीरकौ अवचीरविचीरकाः
द्वितीयाअवचीरविचीरकम् अवचीरविचीरकौ अवचीरविचीरकान्
तृतीयाअवचीरविचीरकेण अवचीरविचीरकाभ्याम् अवचीरविचीरकैः अवचीरविचीरकेभिः
चतुर्थीअवचीरविचीरकाय अवचीरविचीरकाभ्याम् अवचीरविचीरकेभ्यः
पञ्चमीअवचीरविचीरकात् अवचीरविचीरकाभ्याम् अवचीरविचीरकेभ्यः
षष्ठीअवचीरविचीरकस्य अवचीरविचीरकयोः अवचीरविचीरकाणाम्
सप्तमीअवचीरविचीरके अवचीरविचीरकयोः अवचीरविचीरकेषु

समास अवचीरविचीरक

अव्यय ॰अवचीरविचीरकम् ॰अवचीरविचीरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria