Declension table of avacchedavāda

Deva

MasculineSingularDualPlural
Nominativeavacchedavādaḥ avacchedavādau avacchedavādāḥ
Vocativeavacchedavāda avacchedavādau avacchedavādāḥ
Accusativeavacchedavādam avacchedavādau avacchedavādān
Instrumentalavacchedavādena avacchedavādābhyām avacchedavādaiḥ avacchedavādebhiḥ
Dativeavacchedavādāya avacchedavādābhyām avacchedavādebhyaḥ
Ablativeavacchedavādāt avacchedavādābhyām avacchedavādebhyaḥ
Genitiveavacchedavādasya avacchedavādayoḥ avacchedavādānām
Locativeavacchedavāde avacchedavādayoḥ avacchedavādeṣu

Compound avacchedavāda -

Adverb -avacchedavādam -avacchedavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria