Declension table of ?avacchedā

Deva

FeminineSingularDualPlural
Nominativeavacchedā avacchede avacchedāḥ
Vocativeavacchede avacchede avacchedāḥ
Accusativeavacchedām avacchede avacchedāḥ
Instrumentalavacchedayā avacchedābhyām avacchedābhiḥ
Dativeavacchedāyai avacchedābhyām avacchedābhyaḥ
Ablativeavacchedāyāḥ avacchedābhyām avacchedābhyaḥ
Genitiveavacchedāyāḥ avacchedayoḥ avacchedānām
Locativeavacchedāyām avacchedayoḥ avacchedāsu

Adverb -avacchedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria