सुबन्तावली ?अवचरन्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाअवचरन्तिका अवचरन्तिके अवचरन्तिकाः
सम्बोधनम्अवचरन्तिके अवचरन्तिके अवचरन्तिकाः
द्वितीयाअवचरन्तिकाम् अवचरन्तिके अवचरन्तिकाः
तृतीयाअवचरन्तिकया अवचरन्तिकाभ्याम् अवचरन्तिकाभिः
चतुर्थीअवचरन्तिकायै अवचरन्तिकाभ्याम् अवचरन्तिकाभ्यः
पञ्चमीअवचरन्तिकायाः अवचरन्तिकाभ्याम् अवचरन्तिकाभ्यः
षष्ठीअवचरन्तिकायाः अवचरन्तिकयोः अवचरन्तिकानाम्
सप्तमीअवचरन्तिकायाम् अवचरन्तिकयोः अवचरन्तिकासु

अव्यय ॰अवचरन्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria