सुबन्तावली अवबुद्ध

Roma

पुमान्एकद्विबहु
प्रथमाअवबुद्धः अवबुद्धौ अवबुद्धाः
सम्बोधनम्अवबुद्ध अवबुद्धौ अवबुद्धाः
द्वितीयाअवबुद्धम् अवबुद्धौ अवबुद्धान्
तृतीयाअवबुद्धेन अवबुद्धाभ्याम् अवबुद्धैः अवबुद्धेभिः
चतुर्थीअवबुद्धाय अवबुद्धाभ्याम् अवबुद्धेभ्यः
पञ्चमीअवबुद्धात् अवबुद्धाभ्याम् अवबुद्धेभ्यः
षष्ठीअवबुद्धस्य अवबुद्धयोः अवबुद्धानाम्
सप्तमीअवबुद्धे अवबुद्धयोः अवबुद्धेषु

समास अवबुद्ध

अव्यय ॰अवबुद्धम् ॰अवबुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria