सुबन्तावली ?अवबोधका

Roma

स्त्रीएकद्विबहु
प्रथमाअवबोधका अवबोधके अवबोधकाः
सम्बोधनम्अवबोधके अवबोधके अवबोधकाः
द्वितीयाअवबोधकाम् अवबोधके अवबोधकाः
तृतीयाअवबोधकया अवबोधकाभ्याम् अवबोधकाभिः
चतुर्थीअवबोधकायै अवबोधकाभ्याम् अवबोधकाभ्यः
पञ्चमीअवबोधकायाः अवबोधकाभ्याम् अवबोधकाभ्यः
षष्ठीअवबोधकायाः अवबोधकयोः अवबोधकानाम्
सप्तमीअवबोधकायाम् अवबोधकयोः अवबोधकासु

अव्यय ॰अवबोधकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria