Declension table of ?avaboddha

Deva

MasculineSingularDualPlural
Nominativeavaboddhaḥ avaboddhau avaboddhāḥ
Vocativeavaboddha avaboddhau avaboddhāḥ
Accusativeavaboddham avaboddhau avaboddhān
Instrumentalavaboddhena avaboddhābhyām avaboddhaiḥ avaboddhebhiḥ
Dativeavaboddhāya avaboddhābhyām avaboddhebhyaḥ
Ablativeavaboddhāt avaboddhābhyām avaboddhebhyaḥ
Genitiveavaboddhasya avaboddhayoḥ avaboddhānām
Locativeavaboddhe avaboddhayoḥ avaboddheṣu

Compound avaboddha -

Adverb -avaboddham -avaboddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria