Declension table of avabhāsa

Deva

MasculineSingularDualPlural
Nominativeavabhāsaḥ avabhāsau avabhāsāḥ
Vocativeavabhāsa avabhāsau avabhāsāḥ
Accusativeavabhāsam avabhāsau avabhāsān
Instrumentalavabhāsena avabhāsābhyām avabhāsaiḥ avabhāsebhiḥ
Dativeavabhāsāya avabhāsābhyām avabhāsebhyaḥ
Ablativeavabhāsāt avabhāsābhyām avabhāsebhyaḥ
Genitiveavabhāsasya avabhāsayoḥ avabhāsānām
Locativeavabhāse avabhāsayoḥ avabhāseṣu

Compound avabhāsa -

Adverb -avabhāsam -avabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria