सुबन्तावली ?अवभृथयजूंषि

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभृथयजूंषि अवभृथयजूंषिणी अवभृथयजूंषीणि
सम्बोधनम्अवभृथयजूंषि अवभृथयजूंषिणी अवभृथयजूंषीणि
द्वितीयाअवभृथयजूंषि अवभृथयजूंषिणी अवभृथयजूंषीणि
तृतीयाअवभृथयजूंषिणा अवभृथयजूंषिभ्याम् अवभृथयजूंषिभिः
चतुर्थीअवभृथयजूंषिणे अवभृथयजूंषिभ्याम् अवभृथयजूंषिभ्यः
पञ्चमीअवभृथयजूंषिणः अवभृथयजूंषिभ्याम् अवभृथयजूंषिभ्यः
षष्ठीअवभृथयजूंषिणः अवभृथयजूंषिणोः अवभृथयजूंषीणाम्
सप्तमीअवभृथयजूंषिणि अवभृथयजूंषिणोः अवभृथयजूंषिषु

समास अवभृथयजूंषि

अव्यय ॰अवभृथयजूंषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria