Declension table of avabaddha

Deva

MasculineSingularDualPlural
Nominativeavabaddhaḥ avabaddhau avabaddhāḥ
Vocativeavabaddha avabaddhau avabaddhāḥ
Accusativeavabaddham avabaddhau avabaddhān
Instrumentalavabaddhena avabaddhābhyām avabaddhaiḥ avabaddhebhiḥ
Dativeavabaddhāya avabaddhābhyām avabaddhebhyaḥ
Ablativeavabaddhāt avabaddhābhyām avabaddhebhyaḥ
Genitiveavabaddhasya avabaddhayoḥ avabaddhānām
Locativeavabaddhe avabaddhayoḥ avabaddheṣu

Compound avabaddha -

Adverb -avabaddham -avabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria