Declension table of avāsastva

Deva

NeuterSingularDualPlural
Nominativeavāsastvam avāsastve avāsastvāni
Vocativeavāsastva avāsastve avāsastvāni
Accusativeavāsastvam avāsastve avāsastvāni
Instrumentalavāsastvena avāsastvābhyām avāsastvaiḥ
Dativeavāsastvāya avāsastvābhyām avāsastvebhyaḥ
Ablativeavāsastvāt avāsastvābhyām avāsastvebhyaḥ
Genitiveavāsastvasya avāsastvayoḥ avāsastvānām
Locativeavāsastve avāsastvayoḥ avāsastveṣu

Compound avāsastva -

Adverb -avāsastvam -avāsastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria