Declension table of avāpti

Deva

FeminineSingularDualPlural
Nominativeavāptiḥ avāptī avāptayaḥ
Vocativeavāpte avāptī avāptayaḥ
Accusativeavāptim avāptī avāptīḥ
Instrumentalavāptyā avāptibhyām avāptibhiḥ
Dativeavāptyai avāptaye avāptibhyām avāptibhyaḥ
Ablativeavāptyāḥ avāpteḥ avāptibhyām avāptibhyaḥ
Genitiveavāptyāḥ avāpteḥ avāptyoḥ avāptīnām
Locativeavāptyām avāptau avāptyoḥ avāptiṣu

Compound avāpti -

Adverb -avāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria