Declension table of ?avāptā

Deva

FeminineSingularDualPlural
Nominativeavāptā avāpte avāptāḥ
Vocativeavāpte avāpte avāptāḥ
Accusativeavāptām avāpte avāptāḥ
Instrumentalavāptayā avāptābhyām avāptābhiḥ
Dativeavāptāyai avāptābhyām avāptābhyaḥ
Ablativeavāptāyāḥ avāptābhyām avāptābhyaḥ
Genitiveavāptāyāḥ avāptayoḥ avāptānām
Locativeavāptāyām avāptayoḥ avāptāsu

Adverb -avāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria