Declension table of avāpta

Deva

NeuterSingularDualPlural
Nominativeavāptam avāpte avāptāni
Vocativeavāpta avāpte avāptāni
Accusativeavāptam avāpte avāptāni
Instrumentalavāptena avāptābhyām avāptaiḥ
Dativeavāptāya avāptābhyām avāptebhyaḥ
Ablativeavāptāt avāptābhyām avāptebhyaḥ
Genitiveavāptasya avāptayoḥ avāptānām
Locativeavāpte avāptayoḥ avāpteṣu

Compound avāpta -

Adverb -avāptam -avāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria