Declension table of ?avāntarā

Deva

FeminineSingularDualPlural
Nominativeavāntarā avāntare avāntarāḥ
Vocativeavāntare avāntare avāntarāḥ
Accusativeavāntarām avāntare avāntarāḥ
Instrumentalavāntarayā avāntarābhyām avāntarābhiḥ
Dativeavāntarāyai avāntarābhyām avāntarābhyaḥ
Ablativeavāntarāyāḥ avāntarābhyām avāntarābhyaḥ
Genitiveavāntarāyāḥ avāntarayoḥ avāntarāṇām
Locativeavāntarāyām avāntarayoḥ avāntarāsu

Adverb -avāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria