सुबन्तावली ?अवाग्गमनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवाग्गमनवत् अवाग्गमनवन्ती अवाग्गमनवती अवाग्गमनवन्ति
सम्बोधनम्अवाग्गमनवत् अवाग्गमनवन्ती अवाग्गमनवती अवाग्गमनवन्ति
द्वितीयाअवाग्गमनवत् अवाग्गमनवन्ती अवाग्गमनवती अवाग्गमनवन्ति
तृतीयाअवाग्गमनवता अवाग्गमनवद्भ्याम् अवाग्गमनवद्भिः
चतुर्थीअवाग्गमनवते अवाग्गमनवद्भ्याम् अवाग्गमनवद्भ्यः
पञ्चमीअवाग्गमनवतः अवाग्गमनवद्भ्याम् अवाग्गमनवद्भ्यः
षष्ठीअवाग्गमनवतः अवाग्गमनवतोः अवाग्गमनवताम्
सप्तमीअवाग्गमनवति अवाग्गमनवतोः अवाग्गमनवत्सु

अव्यय ॰अवाग्गमनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria