Declension table of avācya

Deva

NeuterSingularDualPlural
Nominativeavācyam avācye avācyāni
Vocativeavācya avācye avācyāni
Accusativeavācyam avācye avācyāni
Instrumentalavācyena avācyābhyām avācyaiḥ
Dativeavācyāya avācyābhyām avācyebhyaḥ
Ablativeavācyāt avācyābhyām avācyebhyaḥ
Genitiveavācyasya avācyayoḥ avācyānām
Locativeavācye avācyayoḥ avācyeṣu

Compound avācya -

Adverb -avācyam -avācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria