Declension table of avācya

Deva

MasculineSingularDualPlural
Nominativeavācyaḥ avācyau avācyāḥ
Vocativeavācya avācyau avācyāḥ
Accusativeavācyam avācyau avācyān
Instrumentalavācyena avācyābhyām avācyaiḥ avācyebhiḥ
Dativeavācyāya avācyābhyām avācyebhyaḥ
Ablativeavācyāt avācyābhyām avācyebhyaḥ
Genitiveavācyasya avācyayoḥ avācyānām
Locativeavācye avācyayoḥ avācyeṣu

Compound avācya -

Adverb -avācyam -avācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria