सुबन्तावली ?अवाचीनशीर्ष्णी

Roma

स्त्रीएकद्विबहु
प्रथमाअवाचीनशीर्ष्णी अवाचीनशीर्ष्ण्यौ अवाचीनशीर्ष्ण्यः
सम्बोधनम्अवाचीनशीर्ष्णि अवाचीनशीर्ष्ण्यौ अवाचीनशीर्ष्ण्यः
द्वितीयाअवाचीनशीर्ष्णीम् अवाचीनशीर्ष्ण्यौ अवाचीनशीर्ष्णीः
तृतीयाअवाचीनशीर्ष्ण्या अवाचीनशीर्ष्णीभ्याम् अवाचीनशीर्ष्णीभिः
चतुर्थीअवाचीनशीर्ष्ण्यै अवाचीनशीर्ष्णीभ्याम् अवाचीनशीर्ष्णीभ्यः
पञ्चमीअवाचीनशीर्ष्ण्याः अवाचीनशीर्ष्णीभ्याम् अवाचीनशीर्ष्णीभ्यः
षष्ठीअवाचीनशीर्ष्ण्याः अवाचीनशीर्ष्ण्योः अवाचीनशीर्ष्णीनाम्
सप्तमीअवाचीनशीर्ष्ण्याम् अवाचीनशीर्ष्ण्योः अवाचीनशीर्ष्णीषु

समास अवाचीनशीर्ष्णि अवाचीनशीर्ष्णी

अव्यय ॰अवाचीनशीर्ष्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria