Declension table of avāc

Deva

MasculineSingularDualPlural
Nominativeavāṅ avāñcau avāñcaḥ
Vocativeavāṅ avāñcau avāñcaḥ
Accusativeavāñcam avāñcau avācaḥ
Instrumentalavācā avāgbhyām avāgbhiḥ
Dativeavāce avāgbhyām avāgbhyaḥ
Ablativeavācaḥ avāgbhyām avāgbhyaḥ
Genitiveavācaḥ avācoḥ avācām
Locativeavāci avācoḥ avākṣu

Compound avāṅ -

Adverb -avāñc

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria